________________
ऽध्यायः] कपिलादान प्रशंसावर्णनम् । १६६
येषु येषु हि भावेषु यत्कालं वर्तते द्विजः। तत्कालं नैव विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः ॥११३ प्राणायामन्तु यत्काले येन मारुचापि चिन्तयेत् । तत्कालं वै द्विजोज्ञेयः शेषकाल मथेरितः ॥११४ तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः।
मामर्चयेद्यः सततं मित्प्रयत्वं यइच्छति ॥११५ अलोलजिह्वः समुपस्थितो धृतीनिधाय चक्षुर्युगमात्र मेव । मानब्च वाचव्च निगृह्य चञ्चलोभोगानिवृत्तोभगवानिहोच्यते ।
संरम्भशाठ्यानि दलेति ब्राह्मणो नियतेन्द्रियाः । येषां श्राद्धेषु भोक्ष्यन्ति तेषां तृप्ताः पितामहाः ॥११७ धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत् ॥११८ इति गौतमीये वैष्णवधर्मशास्त्रे अष्टमोऽध्यायः।
___नवमोऽध्यायः। अथ कपिलादानप्रशंसावर्णनम् ।
वैशम्पायन उवाच । दानधर्मफलं श्रुत्वा तपः पुण्यफलानि च । धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥१