________________
१९६६ । वृद्धगौतमस्मृतिः।
अष्टमोअङ्कलं गिरिकणी च नीपादन्यच्च सर्वशः। एवं वर्णानि चान्यानि सर्वाण्येव विवर्जयेत् । अकंपुष्पाणि वाणि चार्कपत्रस्थितानि च ॥८२ व्याघात मपि चान्यानि सर्वाण्येव विवर्जयेत् । अन्यैस्तु शुक्लपुष्पैस्तु गन्धवद्भिनराधिप ! ॥८३ अवर्जितै यथालाभं मद्भक्तोमा सदाश्रयेत् ।
युधिष्ठिर उवाच । कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते ॥८४ वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः ।।८५
. श्रीभगवानुवाच । शृणु पाण्डव ! तत्सर्वमर्चनाक्रममुत्तमम् । स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं स्वकं हितम् ॥८६ अष्टाक्षरविधानेनाप्यथवा द्वादशाक्षरैः । वैदिकैरथवा मन्त्रै मम सूक्तेन वा पुनः ॥८७ स्थापितं मान्ततस्तस्मिन्नुद्धरीत विचक्षणः । पूरुषञ्च ततः सूक्त मच्युतञ्च युधिष्ठिर ! ॥८८ अनिरुद्धञ्च मां प्राहुवैखानसविदोजनाः । अन्ये त्वेवं विजानन्ति मां राजन् ! पाञ्चरात्रिकाः ।।८६ वासुदेवञ्च राजेन्द्र ! संकर्षण मथापि वा। प्रद्युम्नब्चाऽनिरुद्धञ्च चतुर्मति प्रचक्षते ॥६० एतान्यन्यानि राजेन्द्र ! संज्ञाभेदेन मूर्तयः । विध्यनर्थान्तरायैव मामेवञ्चार्चचेद्बुधः ॥६१