________________
ऽध्यायः] तर्पणविधिवर्णनम्। १९६३
साङ्गानपि तथा वेदानितिहासक्रतूंस्तथा। पुराणानि च दिव्यानि कुलान्यप्सरसान्तथा ॥५४ मृतून संवत्सरञ्चैव कालङ्कालात्मकं तथा। . भूतग्रामांश्च भूतानि सरितः सागरांस्तथा ॥५५ शैलांश्चैव स्थितान् देवानोषधीः सवनस्पतीन् । तर्पयेदुपवीती तु प्रत्येकं तृप्यतामिति ॥५६ अन्वारभ्य तु सव्येन पाणिना दक्षिणेन तु। . निवीती तर्पयेत्पश्चादृषीन् मन्त्रकृतस्तथा ॥५७ मरीच्यादीन्मुनी श्चैव नारदान्तान् समाहितः।। प्राचिनावीत्यर्थतांस्तु तपयेद्दवतान् पितृन् ॥५८ . ततस्तु हव्यमानाग्निं सोमं वैवस्वत तथा । ततश्च पितरश्चापि चाग्निष्वात्ता स्तथैव च ॥५६ सोमपाश्चैव दर्भस्तु सतिलरेव वारिभिः। तृप्यध्वमिति पश्चात्तु स्वपितृ स्तर्पयेत्ततः ॥६० पितन् पितामहांश्चैव तथैव प्रपितामहान् । पितामहीं तथा चापि तथैव प्रपितामहीम् ॥६१ मातृष्वसां तथा चापि तथैव च पितृष्वसाम् । मातर श्चात्मनश्चापि तथा मातामहीमपि ॥६२ मातुर्मातामहीं चापि गुरूनाचाय्यमेव च । उपाध्यायांस्तु सम्बन्धीन शिष्यविक्ज्ञातिपुत्रकान् ॥६३ प्रीतिमानानृशंस्याथं तपयेत्तानमत्सरः। तर्पयित्वा तथाचम्य मानवस्त्रं प्रपीड़येत् ॥६४