________________
१६४२
वृद्धगौतमस्मृतिः। [अष्टमोजले जलगतः शुद्धः स्थल एव स्थलस्थितः। उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये ॥४३ दर्भेषु दर्भपाणिः सन् प्रामुखस्तु. समाहितः । प्राणायामन्ततः कुर्याद् मद्गतेनान्तरात्मना ॥४४ सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् । समाप्ते तु जपे तस्मिन् सावित्र्या चानुमन्य च ॥४५ मन्देहानां विनाशाय राक्षसां विक्षिपेजलम् । मद्वर्गोऽसीत्यथाचान्तः प्रायश्चित्तजलं क्षिपेत् ॥४६ अथादाय स पुष्पाणि तोयान्यञ्जलिना क्षिपेत् । प्रक्षिप्य प्रतिसूर्यञ्च व्योममुद्रां प्रकल्पयेत् ।।४७. ततो द्वादशकृत्वस्तु सूर्यस्यैकाक्षरं जपेत् । ततस्त्वष्टाक्षरादीनि त्रिः कृत्वा परिवर्तयेत् ॥४८ प्रदक्षिणं परामृज्य मुद्रायाः स्वमुखन्तथा । उर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षन् समाहितः॥४६ तन्मण्डलस्थं मां ध्यायेत् ततो मूर्तिश्चतुर्भुजम् । उदुत्यञ्च जपेन्मन्त्रं चित्रन्तर्चस्वरित्यपि ॥५० सावित्रीश्च यथाशक्ति जप्त्वा सूक्तश्च मामकम् । मन्मयानि च सामानि पूरुषं वृत्तमेव तु ॥५१ बतचालोकयेदक हंसःशुचिषदित्यूचा। प्रदक्षिणं समावृत्या नमस्कृत्य दिवाकरम् ॥५२ ततस्तु तर्पयेदद्भिर्मा ब्रह्माणश्च शङ्करम् । प्रजापतिश्च देवांश्च तथा देवमुनीनपि ॥५३