________________
स्नानविधिवर्णनम् ।
आलम्ब्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः । स्रवन्त्याश्वेत्प्रतिस्रोतः प्रतिकूलभ्य वारिषु ॥ ३२ मज्जेदोमित्युदाहृत्य न च प्रक्षोभयेज्जलम् । गोमयश्च त्रिधा कृत्वा यथापूर्वं समालभेत् ॥३३ सव्याहृतिकां सप्रणवां सावित्रीश्व जपेत् पुनः । पुनराचमनं कृत्वा मद्गतेनान्तरात्मना ॥३४ आपोहिष्ठेति तिसृभि दर्भपूतेन वारिणा । तथातरत् समन्द्रीति सिन्चेश्चेतिजलं क्रमात् ॥३५ गोसूक्तेनाश्वशूक्तेन शुद्धवर्णेन चाप्यथ । वैष्णवैर्वारुणैः सूक्तेः सावित्र रुद्रदेवतैः ॥ ३६ वामदेवेन चात्मानं मन्त्रैर्मन्मय सामभिः | सिक्तान्तः सलिले सूक्तं जपेच्चैवाघमर्षणम् ॥३७ सव्याहृतिकां सप्रणवां सावित्रीं वा ततो जपेत् । आश्वासमोक्षात् प्रणवं जपेद्वा मामनुस्मरन् ॥३८ ऋक्पादं वा जपेन्मन्त्र मष्टाक्षरमथापिवा । सम्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी ॥३६ शुक्लेचाच्छादयेत् कक्षे न कुर्य्यात् कदिपाशके । पासनिर्बन्धकक्षोयत् कुरुते कर्म वदिकम् ॥४० राक्षसा दानवा दैत्या तद्विलम्पुन्ति हर्षिताः । तस्मात्सर्वप्रयत्नेन कक्षं पाशेन धारयेत् ॥ ४१ ततः प्रक्षालय पादौ द्वौ हस्तौ चैव मृदाशनैः । आचम्य पुनराचामेत् सावित्र्याञ्जलिना जपेत् ॥४२ १२५.
ऽध्यायः ]
१६६१