________________
ऽध्यायः] स्नानविधिवर्णनम्
१९८६ पितृनुदिस्य यत्कर्म पितृयज्ञः प्रकीर्तितः। हुतश्चाप्य तब्चैव तथा प्रहुतमेव च ॥११ प्राशितं बलिदानञ्च पाकयज्ञान् प्रचक्षते । वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः ॥१२ आहुतन्तु भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् । प्राणाग्निहोत्रहोमञ्च प्राशितं विधिवद् द्विजः॥१३ वलिञ्च कर्म राजेन्द्र ! पाकयज्ञाः प्रकीर्तिताः । केचित्पञ्च महायज्ञाः पाकयज्ञान् प्रचक्षते ॥१४ अपरे ऋषियज्ञादि महायज्ञविदो विदुः। सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः॥१५ ब्राह्मणोभूष्णुरेतांस्तु यथाशक्तिमुपाहरेत् । अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् ॥१६ केवलं मलमश्नन्ति ते नरेन्द्र ! न संशयः। तस्मात्स्नात्वा द्विजो विद्वान् कुर्यादेतान दिने दिने ॥१७ अतोन्यथा तु भुखन्वै प्रायश्चित्तीयते द्विज ॥१८
युधिष्ठिर उवाच । देव देव ! नमस्तेऽस्तु त्वद्वत्तस्य जनार्दन !। वक्तुमर्हसि देवेश ! नानस्य तु विधि मम ॥१६
श्रीभगवानुवाच । शृणु पाण्डव ! तत्त्वेन पवित्रं पापनाशनम् । नात्वा येन विधानेन मुच्यते किल्विषाद् द्विजः॥२०