________________
अनेकदान महत्त्ववर्णनम् ।
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः । रथाश्वगजसम्पूर्ण पुरं राष्ट्रश्च रक्षति ॥४२ स्थापयित्वा तु भत्त्या यो मत्प्रकृतिमान् नरः । न स्नानं विधिवत्कृत्वा पूजाकर्माणि कारयेत् ||४३ स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु ॥४४ अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समनुप्राप्य मत्सालोक्यं प्रपद्यते ॥ ४५ न जाने निर्गमं तस्य ममलोकाद्युधिष्ठिर ! | देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा ॥ ४६ प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु । आरुह्य काञ्चनं यानं द्योतयन् सर्वतोदिशम् ||४७ गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः । तत्र प्रकारं क्रीडित्वा वर्षकोटि महायशाः ॥४८ इहलोके भवेद्विप्रो वेदवेदाङ्गपारगः । देवालयेषु वा राजन् । ब्राह्मणावसथेषु वा ॥ ४६ चत्वरेषु चतुष्के वा रात्रौ वा यदि वा दिवा । नाट्यगान्धर्ववाद्यानि धर्मश्रावणिकाश्च याः ||५० यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना । तस्य देवा नरश्रेष्ठ ! पितरश्चापि हर्षिताः ॥ ५१ सुप्रीताः सम्प्रयच्छन्ति विमानं कामगं शुभम् । स च तेन विमानेन याति देवपुरं नरः ||५२
ऽध्यायः ]
१६७६