________________
१६७८
वृद्धगौतमस्मृतिः। [सप्तमोस्वागतेनानलोराजन्नासनेन शतक्रतुः । प्रत्युत्थानेन पितरः प्रीतिं यान्त्यथिप्रियाः ॥३१ अग्निशक्रपितृणाञ्च तेषां प्रीत्या नराधिप !। सम्बत्सरकृतं पापन्तत्र सद्यो विनश्यति ॥३२ यः प्रयच्छति विप्राय यानमाल्यविभूषितः। स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् ॥३३ पुरन्दरपुरे तत्र दिव्यनारीनिषेविते । षष्टिवषसहस्राणि कोड़तेऽप्सरसाङ्गणैः ॥३४ वाहनं ये प्रयच्छन्ति ब्राह्मणाय युधिष्ठिर !। ते यान्ति रत्नचित्रेण वाहनेन सुरालयम् ॥३५ स तत्र कामं क्रीड़ित्वा सेव्यमानोऽप्सरोगणैः । इह लोके भवेद्विप्रो वेदवेदाङ्गतत्त्ववित् ॥३६ पादपं पल्लवाकीणं पुष्पितं सफलन्तथा । गन्धमाल्याचितं कृत्वा वस्त्राभरणभूषितम् ।।३७ यः प्रयच्छति विप्राय श्रोत्रियाय दरिद्रिणे । भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु ॥३८ जाम्बूनदविचित्रेण विमानेन विराजता। पुरन्दरपुरं याति जयशब्दरवैर्युतः ॥३६ तत्र शक्रपुरे रम्ये शक्रस्य कल्पपादपम् । ददाति चेप्सितं सर्व मनसा यद्यदिच्छति ॥४० यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च । तावद्वर्षसहस्राणि शक्रलोके महीयते ॥४१