________________
ऽध्यायः] अनेकदान महत्त्ववर्णनम् । १६७७
तेन गच्छेच्छ्रियायुक्तो ब्रह्मलोकमनुत्तमम् । स्त्रीसहस्रभृते दिव्ये भवने तत्र काश्चने ॥२० मोदते ब्रह्मलोकेषु यावदाभूतसंप्लवम् । शय्याप्रस्तरणोपेतां यः प्रयच्छति पाण्डव ! ॥२१ अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यनुलेपनैः । भोजयेच्च विचित्राणि तस्य पुण्यफलं शृणु ।।२२ आहिताग्निसहस्रस्य तर्पितस्य हि यत्फलम् । तत्पुण्यफलमाप्नोति यस्तु विप्राय यच्छति ।।२३ छन्दोभिः सह युज्यन्ते विमानेन विराजितः । सप्तर्षिलोकान् ब्रजति पूज्यते ब्रह्मवादिभिः ।।२४ चतुर्युगानि वै तत्र क्रीडित्वा तत्र देववत् । इहैव मानुषे लोके विप्रो भवति वेदवित् ।।२५ विश्रामयति यो विप्रं श्रान्तमध्वपरिश्रमात् । विनश्यति तदा पापं तस्य वर्षकृतं नृप ! ॥२६ अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् । दशवर्षकृतं पापं व्यपोहति न संशयः।।२७ घृतेन वाथ तैलेन पादौ यस्तस्य पूजयेत् । तद्द्वादशाव्द समारूढं पापमाशु व्यपोहति ।।२८ येन दानस्य दत्तस्य यच्च पुण्यमुदाहृतम् । तत्पुण्यफलमाप्नोति यस्त्वेवं विप्रमचयेत् ।।२६ स्वागतेन च यो विप्रं पूजयेदासनेन च । प्रत्युत्थानेन वा राजन् ! स देवानां प्रियो भवेत् ॥३०