________________
ऽध्यायः ]
भूमिदानमाहात्म्यवर्णनम् ।
स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः । सर्वपापविनिर्मुक्तो दीप्यमानो रविर्यथा ॥६० बालसूर्यप्रकाशेन विचित्रध्वजशोभिना । याति यानेन दिव्येन ममलोकं महातपाः ॥ १ तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् । कामगः कामरूपी च क्रीडत्यप्सरसाङ्गणैः ॥६२ यावद्विभर्ति लोकान्वै भूमिः कुरुकुलोद्वह ! | भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते ॥ ६३ ब्राह्मणाय दरिद्राय भूमिं दत्त्वा तु यो नरः । न हिनस्ति नरव्याघ्र ! तस्य पुण्यफलं शृणु ॥ ६४ सप्तद्वीपसमं प्रान्तं यत्र धान्यसमाकुला । सशैलवनदुर्गान्ता तेन दत्ता भवेन्मही ॥६५ भूमिं हि दीयमानाश्च श्रोत्रियायाग्निहोत्रणे । सर्वभूतानि मन्यन्ते मे ददातीति ह श्रुतिः ॥६६ सुवर्णमणिरत्नानि धनधान्यवसूनि च । सर्वदानानि वै राजन् ददाति वसुधान्ददत् ॥६७ सागर।न् सरितः शैलान् समानि विषमाणि च । सर्वगन्धान्रसान् ददाति वसुधां ददत् ॥६८ ओषधिः फलसम्पन्नान् नगान् पुष्पफलोपगात् । कमलोत्पलपण्डानि ददाति वसुधां ददत् ॥६६ धर्मान् कामान् तथाथंञ्च वेदान् यज्ञांस्तथैव च । स्वर्गमोक्षगतिञ्चैव ददाति वसुधां ददत् ॥१००
१६६७