________________
अन्नदानमाहात्म्य वर्णनम् ।
क्षुत्पिपासाश्रमार्त्तश्च श्रमखिन्नमतिर्द्विजः । प्रयच्छन् वै तु दातारं गृहस्वान्ते च यस्य वै ॥४६ तं पूजयति वान्नेन सोऽतिथिः स्वर्गसंक्रमः । तस्मिंष्तुष्ट नरश्रेष्ठ! तुष्टाः स्युः सर्वदेवताः || ४७ न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः । अग्नयः प्रार्थयिष्यन्ति यथाह्यतिथिपूजनात् ॥४८ कपिलायान्तु दत्तायां विधिवज्ज्येष्ठपुष्करे । न तत्फलमवाप्नोति यत्पुनर्विप्रभोजनात् ॥४६ द्विजपादजलक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपर्णेन पिबन्ति पितरो जलम् ||५० देवमालापनयनं द्विजोच्छिष्टापमार्जनम् । श्रान्तसंवाहनञ्चैव तथा पादावसेचनम् ॥५१ प्रतिश्रयप्रदानश्च तथा शय्यासनस्य च । एकैकं पण्डवश्रेष्ठ । गोप्रदानाद्विशिष्यते ॥ ५२ ! पादोदकं पादघृतं जीवमन्नं प्रतिश्रयम् । ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पति तान् यमः ॥५३ विप्रातिथ्ये कृते राजन् ! भक्त्या शुश्रूषितेऽपि च । देवाः शुश्रूषिताः सर्वे त्रयस्त्रिशद्भवन्त्यतः ॥५४ अभ्यागतो ज्ञानपूर्वस्त्वज्ञातोऽतिथिरुध्यते । तयोः पूजामधः कुर्यादिति पौराणिकी श्रुतिः ॥५५ पादाभ्यङ्गोऽन्नपानैस्तु योऽतिथिं पूजयेन्नरः । पूजितस्तेन राजेन्द्र ! भवेदेव न संशयः ॥५६
ऽध्यायः ]
१६६३