________________
१६५६
वृद्धगौतमस्मृतिः। [पञ्चमो. चक्रवाकैः प्रयुक्तेन याति यानेन सोऽपि च । स्वागतेन च यो विषं पूजयेदासनानि च ॥९८ स गच्छति तमध्वानं दिव्यं परमनिवृतम् । नमो ब्रह्मण्यदेवाय सर्वदा चाभिवादयेत् ॥ प्रयतं प्रयतो नित्यं स सुखं याति तत्फलम् । नमः सर्वसमेभ्यश्च त्वभियाय दिने दिने ॥१०० नमस्करोति यो भक्त्या स सुखं याति तत्फलम् । नमोऽस्तु विप्रदत्ताय तुभ्यं देहि दिने दिने ॥१०१ भूमिमाक्रमते प्रातः शयनादुत्थितस्तु यः। स सर्वकामतृप्तामा सर्वभूषणभूषितः ॥१०२ याति यानेन दिव्येन सुखं वैवस्वतालयम् । अनन्तराशितोये तु दम्भाहङ्कारवर्जितः ॥१०३ तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् । ते चाप्येकेन भक्तेन वर्तन्ते दम्भवर्जिताः ॥१०४ हंसयुक्तैर्विमानैस्ते सुखं यान्ति यमालयम् । चतुर्थेनैव भुक्तेन वर्तन्ते ये जितेन्द्रियाः॥१०५ यान्ति ते धर्मनगरं यानैवहिणयोजितैः । आनीय दिवसेनेह भुञ्जन्ते ये जितेन्द्रियाः ॥१०६ तेऽपि हस्तिरथैर्यान्ति तत्पथं कनकोज्वलैः । षष्ठानुकामिको यस्तु वर्षमेकन्तु वर्तते ॥१०७ कामक्रोधविनिर्मुक्तः शुचिनित्यं जितेन्द्रियः । स याति कुञ्जरस्वस्तु जयशङ्खरवैयुतः ॥१०८