________________
ऽध्यायः ] शुशुभकर्मकर्तृणां पाणिनां यमयातनावर्णनम् । १६५५
सम्वर्धयन्तिचाव्यग्राः फलपुष्पोपशोभितान् । वृक्षच्छायासु रम्यासु तमध्वानं स्वलङ्कृतम् ॥८८ यानस्तु वाहनैर्दिव्यैः पूज्यमाना मुहु मुहुः । सुवर्ण रजतं वाऽपि विद्रुमं मौक्तिकं तथा ॥८६ ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्वलैः । ते ब्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् ॥६० भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः। उदितादित्यसङ्काशैविमान वक्षयोजितैः । कन्याश्च ये प्रयच्छन्ति विप्राय श्रोत्रियाय च ॥६१ दिव्यकन्यावता यान्ति विमानस्ते यमालयम् । सुगन्धान गन्धसंयोगान् पुष्पाणि सुरभीणि च ॥६२ प्रयच्छन्ति द्विजाग्रेभ्यो ये भक्त्या परया युताः । दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश ॥६३ आदित्यसदृशाकारैर्दीप्यमाना यथाग्नयः । ग्रहावसथदाना ये गृहैः काञ्चनवेदिभिः॥६४ ब्रजन्ति बालसूर्याभै धर्मराजपुरन्नराः । जलभाजनदातारः कुण्ठिकाकरकाप्रदाः ॥६५ पूज्यमाना वरस्त्रीभि र्यान्ति तस्मान्महागजैः। पादाभ्यङ्गं शिरोभ्यङ्गं यानपादोदकं ततः ।।६६ ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वर्यमालयम् । विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् ॥६७