________________
१६५४ वृद्धगौतमस्मृतिः। [पञ्चमो
पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् । ते सुतृप्ताः सुखा यान्ति विमानहंसचोदितैः ।।७७ ये तिलांस्तिलयेतैव घृतं सर्व मथापि वा। श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः ।।७८ सोममण्डलसङ्काशैर्यानस्तेयान्ति निर्मलैः।। गीयमानास्तु गन्धर्व वैवस्वतपुरन्नरः ।।७६ येषां वाप्यश्चतुः पञ्च तटाकानि सरांसि च । दीपिका पुष्करिण्यश्च सजलाश्च जलाशयाः ।।८० यानैस्ते यान्तिस्वर्णाभैदिव्यघण्टानिनादितः । चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ।।८१ नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् । येषां देवगृहाणीह छत्राण्याभरणानि च ॥८२ मनोहराणि कान्तानि दर्शनीयानि भूमिप !। ते व्रजन्त्यमलाभ्राभै विमानैर्वायुवेगिभिः ।।८३ पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम् । वैवस्वतञ्च पश्यन्ति सुखचित्तं सुखस्थितम् ।।८४ यमेन पूजिता यान्ति-यमसालोक्यतां गतिम् । मृतानुद्दिश्य लोकेषु प्रपातशालमुच्छ्रितम् ।।८५ शीतलं सलिलं रम्यंतिष्ठ तेभ्यो दिशन्ति ये। ते तु तृप्ति पराम्प्राप्ताः सुखं यान्ति महापथम् ॥८६ काष्ठपादुकतर्दायां तमध्वानं सुखन्तथा । सुवर्णमणिपीठेषु पादौ कृत्वा रथोत्तमम् । आरामान् वृक्षषण्डाश्च रोपयन्ति च ये नराः ।।८७