________________
ऽध्यायः] शुभाशुभकर्मकर्तृणां प्राणिनां यमयातनावर्णनम् । १९५३
कपिलादीनि दानानि श्रद्धयक्ताश्च ये नराः । ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः ॥६७ ते यान्त्यादित्यवर्णाभ विमानै हेमभूषणैः । वैवस्वतपुरं रम्य मप्सरोभिनिषेविताः ॥६८ उपानहौ च छत्रश्च शयनान्यासनानि च । विप्रेभ्यो ये प्रयच्छन्ति वस्त्रान्याभरणानि च ॥६६ ते यान्त्यश्व वृषैश्चैव कुञ्जरैश्चाप्यलाकृतैः ॥७० धनदस्य पुरं रम्यं दण्डच्छत्रविभूषितः । ये च वृक्षांश्च दास्यन्ति भोज्यं रम्यं तथैव च । स्निग्धतां चापि विप्रेभ्यश्छायया परया युताः ॥७१ ते यान्ति काञ्चनैर्यानैर्युता वैवश्वतक्षयम् । वरस्त्रीभियुवतिभिः सेव्यमानाः समन्ततः ।।७२ ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु । ब्राह्मणेभ्यः प्रयच्छन्ति श्रद्दधानाः सुसंस्कृताः ।।७३ चक्रवाकप्रयुक्तैस्तु यानरुक्ममयैः शुभैः । यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् । ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।।७४ हंसयुक्तैर्विमानस्तु यान्ति ब्रह्मपुरं नराः। ये प्रयच्छन्ति विप्रेभ्यो विविधान्नं घृत'लुतम् ।।७५ ते यान्त्यमलवर्णाभै विमानैर्वायुवेगिभिः । पुरं तत्प्रेतनाथस्य नानाजलसमाकुलम् ॥७६