________________
[पञ्चमो
१६५० . वृद्धगौतमस्मृतिः।
कण्टकाकीर्णमार्गेण तप्तपल्यङ्कपांशुना । दण्डमानस्तु गन्धव निरैर्दानवर्जितैः ॥३० काष्ठोपलशिलाघातैर्दण्डोलू ककुशाङ्कुशैः । हन्यमानै यमपुरं गन्तव्यं धर्मवर्जितैः ॥३८ मेदःशोणितपूयावस्त्रैर्गात्रैश्च भीषणः । विद्धक्षेत्रं प्रपाकीणे गन्तव्यं जीवघातकः ॥३६ क्रुश्य द्भिश्च रुद्भिश्च क्रोशद्भिश्चापि विस्वरम् । वेदनात्तैः पतद्भिश्च गन्तव्यं जीवघातकैः ॥४० श्वभिर्व्यायकैः कङ्क भक्ष्यमाणाः समन्ततः । तुद्यमानाश्च गच्छन्ति राक्षसांसखादिभिः ॥४१ महिषश्च मृगैश्चापि शूकरैः क्रूरकर्मभिः । वीक्ष्यमाणाः खरध्वानं गन्तव्यं मांसखादिभिः ॥४२ सूचीसुतीक्ष्णतृणिभि मक्षिकाभिः समन्ततः । तुद्यमानैस्तु गन्तव्यं पापिष्ठ मधुघातकैः ।।४३ विवस्त्रं स्वामिनमिमं स्त्रियं वा घ्नन्ति ये नराः। शास्त्राणि निन्द्यमानस्तु गन्तव्यं तैर्यमक्षयम् ॥४४ घातयन्ति च ये पापा दुःखमापादयन्ति च । राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति ते ॥४५ ये हरन्तीह वस्त्राणि शय्याप्रावरणानि च । ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथम् ॥४६ गोश्चयान ये हिरण्यञ्च खलु क्षत्रगृहं तथा । ये हरन्ति दुरात्मानः परस्परं पापकारिणः ।।४७