________________
ऽध्यायः ] शुभाशुभकर्मकर्तृणां प्राणिनां यमयातनावर्णनम् । १६४६
ऋषिभिः कथ्यमानन्तु पारम्पर्येण पार्थिव ! त्रासं जनयति प्रायः पयमानकथास्वपि ॥२६ अपि तैश्चैव गन्तव्या स्तदर्धात् वा युधिष्ठिर !। प्राप्तकालेन सन्त्यज्य बन्धन भोगान् धनानि च ॥२७ जरायुजैश्चाण्डजैश्च उद्भिज्जैः स्वेदजै स्तथा । जङ्गमैः स्थिरसंज्ञैश्च गन्तव्यं हि यमालयम् ॥२८ देवासुरमनुष्याद्यैवैवस्वतवशानुगैः। स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञकैः ॥२६ मध्यमै युवभिर्बाले वृद्धैर्वापि तथैव च । जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महालयः॥३० पूर्वाहे वा पराहे वा सन्ध्याकालेऽथवा पुनः । प्रदोषे पश्चरात्रे वा प्रत्यूषे वाप्युपस्थिते ॥३१ प्रवासस्थैर्वनस्थैर्वा पर्वतस्थै जलस्थितैः । क्षेत्रस्थैर्वा स्थलस्थैर्वा गृहमध्यस्थितैरपि ॥३२ भुञ्जद्भिर्वा लिखद्भिर्वा खादद्भिर्वा नरोत्तम !। आसीन श्वास्थितैर्वापि शयनीयागतैरपि ॥३३ जाप्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः। . मृत्युदत दुराधर्षः प्रचण्डै श्चण्डविक्रमैः ॥३४ आक्षिप्यमाणा ह्यवशा यान्ति शीघ्रं यमालयम् । कचिद्भीतैः कचिस्तब्धैः प्ररखलद्भिः कचित् कचित् ॥३५ दहद्धिवेदनात्तैस्तु गन्तव्यं यमसादनम् । निर्भत्स्यमाने रुद्विग्नै विक्रीतै भयविह्वलैः ॥३६