________________
१९४८ वृद्धगौतमस्मृतिः। [पञ्चमो
जन्तोः सम्प्राप्तकालस्य वेदनातस्य वै भृशम् । करणैस्त्यक्तदेहस्य प्राणः कर्णगतैः पुनः॥१५ शरीराद्धार्यते जीवो ह्यवशो मातरिश्वना । निर्गतो वायुभूतस्तु सर्पकौशिकविग्रहात् ॥१६ शारीरं यञ्च तद्रूप्यं तद्वर्णस्तत्प्रमाणकम् । अदृश्यं संप्रविष्टन्तु सोऽप्यदृष्टो न केनचित् ।।१७ सोऽन्तरात्मा देहवतामष्टाङ्गो यस्तु सञ्चरेत् । छेदनाद्भेदनाहाहात्तोदनाद्वा न नश्यति ॥१८ नानारूपधरपोरैः प्रचण्डश्चण्डशासनः । श्रूयमाणो दुराधर्यमदूतैर्यमाज्ञया ॥१६ पुत्रदारं यश्च पाशैः सन्निरुद्धो वशोबलात् । कर्मभिश्चापि नुगतै कृतै सुकृतदुष्कृतः ।।२० अकृत्यमानकरणं बन्धुभि १ खपण्डितै । त्वक्त्वा बन्धुजनं सर्व निरपेक्षस्तु गच्छति ॥२१ मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा । दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः ।।२२ अदृश्यमानस्तैर्दीने रश्रुपूर्णमुखक्षणैः। स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति ।।२३ अन्धकारं परतरं महाघोरं तमोवृतम् । दुःखाय दुष्प्रकामञ्च तमाशु पापकर्मणाम् ।।२४ दुःसहं यमपूरञ्च दुर्निरीक्षं दुरासदम् । दुराप मतिदुर्गध पापिष्ठान्वान्तरोत्तमम् ।।२५