________________
ऽध्यायः ] विप्रापमानकर्तॄणां यमलोके गतिवर्णनम् ।
भूतांस्तान् करपत्रेण यमदूता महाबलाः । निष्कृतन्ति यथाकाष्ठं सूत्रमार्गेण शिल्पिना ||४३. आक्रोशपरिवादाभ्यां ये रमन्ते द्विजादिषु । तान् दूता यमलोकस्थान् निपात्य धरणीतले ||४४ आक्रुश्योरसि पादेन श्रद्धासंरक्तलोचनाः । अभिवस्तु सदृशैर्यमो हिंसन माचरेत् ॥४५ ये च विप्रा निरीक्षन्ते पापाः पापेन चक्षुषा । अब्रह्मण्यश्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥४६ तेषां घोरमहाकायं वज्रतुल्या महाबलाः । उद्धरन्ति मुहूर्तेन खगाश्चक्षुर्यमाज्ञया ॥४७ यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच शोणितम् । अस्थिभागश्च यः कुर्यात् प्राणैर्वा विप्रयोजयेत् ॥४८ सोऽनुपूर्वेण यातीमान्नरकानेकविंशतिम् । शूलमारोपितो गत्वा ज्वलनेनापि दाते ॥४६ बहुवर्षसहस्राणि पच्यमानस्त्ववाक्शिराः । नावमुच्येत दुर्मेधा न तस्य क्षीयते गतिः ॥ ५० ब्राह्मणानविचार्यैव जयन्वै धर्मकाङ्क्षया । शतवर्षसहस्राणि तामित्रोपरि पच्यते ॥ ५१ उत्पाद्य शोणितं गात्रात् संरम्भा इति पूर्वकम् । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥५२ तस्मान्नाकुशलं ब्रूयात् न शुष्काङ्गिरमीरयेत् । तच्छ्र ुत्वापरुषां वाणीं चैवैतानप्यतिक्रमेत् । ये विप्रं स्निग्धया वाचा पूजयन्ति नरोत्तमाः ॥५३
१६४५