________________
१६४३
ऽध्यायः] विप्रप्रशंसावर्णने गायत्रीमहत्त्ववर्णनम् ।
ब्राह्मणा नाममात्रेण तेऽपि पूज्या युधिष्ठिर !। किं पुनर्यश्च सन्ध्ये द्वे नित्यमेवोपतिष्ठति ॥२३ शीलमध्ययनं दानं शौचमार्दवमार्जवम् । तस्माद्वेदान् विशिष्टान्वै मनुराह प्रजापतिः ॥२४ भूर्भुवः स्वरिति ब्रह्म यो वेद परमद्विजः। स्वदारनिरतो दान्तः स च विद्वान् स भूसुरः। सन्ध्यामुपासते विप्रा नित्यमेव द्विजोत्तमाः ॥२५ ते यान्ति नरशादू ल ! ब्रह्मलोक मसंशयम् । सावित्रीमात्रसारोऽपि वरोऽपि प्रसुयन्त्रितः ॥२६ नायन्त्रित श्चतुर्वेदी सर्वाशी सर्वविक्रयी। सावित्रीञ्चैव वेदांश्च तुलया तुलयन् पुरा ॥२७ देवा ऋषिगणाश्चैव सर्वे ब्रह्मपुरःसराः । चतुर्णामपि वेदानां सा हि राजन् ! गरीयसी ॥२८ यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः । समुत्सृज्य रसं सर्व निरातङ्कमसारवत् ॥२६ एवं हि सर्ववेदानां सावित्री प्राणमुच्यते। निर्जपा हीतरे वेदा सावित्री मन्तरेण च ॥३० एवं हि यश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः । शीलतसमायुक्तः सावित्रीपाठको वरः ॥३१ सहस्रं परमां देवीं शतमध्यां दशावराम् । सावित्री जप कौन्तेय ! सर्वपापप्रणाशिनीम् ॥३२ १२२