________________
१९४० वृद्धगौतमस्मृतिः।
[तृतीयोस्वयं नीत्वा विशेषेण दानन्तेषां गृहेष्वथ। निघापयेत्तु मद्भक्ता तहानकोटिसम्मितम् ॥८५ जाप्रतः स्वपतोवापि पूभासे स्वगृहेऽथ वा। हृदयानि पूपश्यामि यस्य विपूस्य भारत ! ॥८६ स पूजितो वास्पृष्टो वा पृष्टोवापि द्विजोत्तमः। सम्भाषितो वा राजेन्द्र पुनातीह नरः सदा ।।८७ एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव !। मद्भक्तभ्यः पूदत्तानि तानि स्वर्गपूदानि वै ॥४८
इति गौतमीये श्रीवैष्णषधर्मशास्र तृतीयोऽध्यायः।
चतुर्थोऽध्यायः। अथ विप्राणां गुणदोषवर्णनम् ।
वैशम्पायन उवाच । श्रुत्वैवं सात्विकं दानं राजसन्तामसन्तथा । पृथक् पृथक् फलम्चैव गतिञ्चैव पृथक् पृथक्॥१ अवितृप्तः प्रसन्नात्मा पुण्यधर्मामृतं पुनः। युधिष्ठिरो धर्मनित्यः केशवं पुनरब्रवीत् ॥२