________________
१६३६
[तृतीयो
वृद्धगौतमस्मृतिः। पिशाचाः प्रेतसाच कश्मला ये मलीमसाः। तामसं दानमश्नन्ति गतिश्च त्रिविधां शृणु ॥४४ सात्विकानां तु दानाना मुत्तमं फलमिष्यते । मध्यमं राजसानान्तु तामसानां तु पश्चिमम् ।।४५ अभिगत्योपनीताना दानानामुत्तमं फलम् । मध्यमन्तु समाधाय जघन्याय च ते फलम् ॥४६ अयाचितप्रदाता वैस याति गतिमुत्तमाम् । समाहूय तु वै दद्यात् मध्यमा स गतिं व्रजेत् ॥४७ याचितो यस्तु वै दद्यात् जघन्यां स गतिं ब्रजेत् । उत्तमा देवकी शेया मध्यमा मानुषी गतिः ॥४८ जघन्या याति तिर्यक्षु गतिरेषा क्रिया मता। पत्रभूतेषु विप्रेषु स्थितेषु चाहितामिषु ॥४६ यश्च यच्छति तीब्रोष्णं क्षयकृत् स प्रकीर्त्यते। श्रोत्रियाणां दरिद्राणां भरणं कुरु पाण्डव ! ॥५० समृद्धानां द्विजातीनां कार्य्यन्ते परिरक्षणम् । दरिद्रान् वृत्तिहीनानां प्रदास्तांस्तु पूजयेत् ।।५१ आतुरस्यौषधैः कार्य नीरुजस्य किमौषधैः । पापं प्रतिगृहीतारं प्रदातु मुपगच्छति । प्रतिगृहीतुर्य्यत्पुण्यं प्रदातारमुपैति तत् ॥५१ तस्मादानं सदा कायं परमं हितमिच्छता । वेदविद्यावता तेषु सदा गुर्वन्तवर्जनम् ॥५२