________________
१६३४
वृद्धगौतमस्मृतिः। [तृतीयोनास्तिकाय च यहत्तं धर्मविक्रयिणे च यत् । कारकाय च यदत्तं दत्तं यत् कूटसाक्षिणे ॥२५ नचात्मानं तरन्त्येते न दातारं युधिष्ठिर !। यत्तभ्यो दत्तमात्राणि दानानि सुबहून्यपि ॥२६ वृथा भवन्ति राजेन्द्र ! भस्मन्याज्याहुतिर्यथा । यथेष्टं यत्फलं किञ्चित् भविष्यति कथञ्चन ॥२७ राक्षसाश्च पिशाचाश्च तद्विलुम्पन्ति संस्थिताः। वृथा ह्येतानि दानानि कथितानि समासतः २८ जीवितश्च वृथा तेषां तच्छृणुष्व युधिष्ठिर !।
श्रीभगवानुवाच । ये च मां न प्रपद्यन्ते शङ्करं वा नराधमाः । ब्रह्माणं वा महीदेवा वृथा जीवन्ति ते नराः ॥२६ ये च निन्दन्ति मां मूढाः शङ्करं वा नराधमाः। कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः ॥३० विप्रा निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः। विद्यमानधनोयस्तु दानधर्मविवर्जितः ॥३१ मृष्टमश्नाति यश्चैको वृथा जीवति सोऽपि च । वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते ॥३२ तमोनिविष्टचित्तेन दत्तं दानञ्च यद्भवेत् । न तस्य फलमश्नाति नरो गर्भगतो नृप !। ईर्ष्यामात्सर्यसंयुक्तो भगवद्वाक्यकारणम् । ददाति दानं यो मोबालभावस्तदश्नुते ॥३३