________________
१९३२
वृद्धगौतमस्मृतिः। [तृतीयोउत्तमं कीदृशं दानं मध्यमं कीदृशं भवेत्।। अधमं कीदृशं दानं तेषां यादव ! किं फलम् ॥६ किं दानं नयतेबुद्धिर्गतिं किं मध्यमां नयेत् । गतिं जघन्या मथवा देवदेव ! प्रयान्ति मे ॥७ एतदिच्छामि विज्ञातुं परं कौतुहलं हि मे। त्वदीयं वचनं सत्यं पुण्यश्च मधुसूदन ! ॥८
वैशम्पायन उवाच । एवं धर्मप्रसक्तेन पृष्टः पाण्डुसुतेन वै।। उवाच वासुदेवोऽथ धर्मान् धर्मेण पाण्डवम् ।।
श्रीभगवानुवाच । शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् । कथ्यमानं सदा पुण्यं सर्वपापव्यपोहनम् ।।१० वृथा च दश दानानि चत्वारि च नराधिप !। वृथा दानानि पञ्चाशत् पञ्च चैव यथाक्रमम् ।।११ वृथा च जीवितं येषां ते च सर्षपकीर्तिताः । अनुक्रमेण सर्वाणि तानि वक्ष्यामि पाण्डव ! ॥१२ धर्मघ्नानां तथा चैव लुब्धानां पापिनां तथा । वृथापाकञ्च यत्सन्ति परदाररताश्च ये ॥१३ पाकभेदकरा ये च यथा स्युः सत्यवर्जिताः। मिष्टमश्नाति यश्चैको दृश्यमानस्तु बान्धवैः ॥१४