SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १९२६ वृद्धगौतमस्मृतिः। [द्वितीयोमम चैवान्धकारस्य माश्रितव्यस्य नित्यशः। प्रशान्तस्येव दीपस्य गतिनैवोपलभ्यते ॥६६ न तदस्ति कचिद्राजन् यत्र नाहं प्रतिष्ठितः। न च तद्विद्यते भूतं मयि धन्नं [सर्व] प्रतिष्ठितम् ॥६७ यावत्मानं शरीरं हि स्थूलसूक्ष्ममिदं क्वचित् । जीवमृतो ह्यहं तस्मिन् हिताय मां प्रतिष्ठितः॥६८ किश्चात्र बहुनोक्तेन सत्यमेतत् ब्रवी मे ते । यद्भूतं यत् भविष्यश्च तत्सर्व महमेव तु ॥६६ मया श्रद्दधनानि यानि भूतानि कानि पाण्डव !। ममैव न च जानन्ति मायया मोहितानि मे ॥७० एवं सर्वं जगदिदं सदेवासुरमानुषम् । मन्त्रः प्रभवते राजन् मम विप्र ! विनाशिनः ॥७१ इति गौतमीये श्रीवैष्णवधर्मशास्त्रे प्रथमोऽध्यायः। द्वितीयोऽध्यायः। अथ धर्मशास्त्र (धर्म) प्रशंसावर्णनम् । वैशम्पायन उवाच । एवमात्मोद्भवद्रव्य मगददृश्यकेशवम्। .. धर्मान्धर्मात्मजस्यैव पुण्यानकथयन् बहून् ॥१
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy