________________
१६२२
वृद्धगौतमस्मृतिः। [प्रथमोवैश्यपा धनगीताश्च ये चान्येऽप्येव मागधाः। .. एतेभ्यः सर्वधर्मेभ्यो देवत्वाद्याश्च निश्रिताः ॥२५ पावनत्वात्पवित्रत्वाद्विशिष्टा इतिमे मतिः। तस्मा त्वा प्रपन्नस्य त्वदूभिन्नस्य च माधव ! ॥२६ युष्मदीयान् परान् धर्मान् पुण्यान् कथय मेऽच्युत !
वैशम्पायन उवाच । एवमुक्तस्तु धर्मज्ञो धर्मपुत्रेण माधवः ॥२७ उवाच धर्मान् सूक्ष्माख्यान् धर्मपुत्रस्य धीमतः ।
___ श्रीभगवानुवाच । यावन्तो यस्य कौन्तेय ! एतद्धर्मेषु सुव्रत !। त्वत्समो मत्समो लोके न कश्चिदिह विद्यते ॥२८ धर्मः श्रुतो वा दृष्टो वा कृतो वा कथितोऽपि वा। आमोदितो वा राजेन्द्र ! पुनाति ह नरं सदा ॥२६ धर्मः पिता च माता च धर्मश्च सुहृदस्तथा । धर्मो भ्राता सखा चैव धर्मः स्वामी परन्तपः ॥३० धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च । धर्मादेश्वर्यमेवश्च धर्माः स्वर्गगतिः प्रभो ! ॥३१ धर्मो वशे विपन्नञ्च त्रायते महतो भयात् । द्विजत्वं देवतात्वञ्च धर्मः प्रापयते नरम् ॥३२ यदा च क्रियते पापः कालेन पुरुषस्य च । तदा सञ्जायते बुद्धिधर्म कर्तुं युधिष्ठिर ! ॥३३