________________
ऽध्यायः] धर्मोपदेशवर्णनम् ।
१६२१ धर्मान् कथय देवेश ! यद्यनुप्रहभागहम् । श्रुता मे मानवा धर्मा वाशिष्ठाः काश्यपास्तथा ।।१४ गार्गेया गौतमीयाश्च तथागोपालितस्य च । पराशरकृताः पूर्वमात्रेयस्य च धर्मतः ॥१५ उमामहेश्वराश्चैव नन्दिधर्माश्च पावनाः। ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया ॥१६ धूम्रवर्णाः कृताधर्माः क्रौश्ववैश्वानरा अपि । भार्गव्या याज्ञवल्क्याश्च माण्डव्या कौशिकास्तथा ॥१७ भारद्वाजकृता ये च ब्रह्मस्वकुकृताश्च ये। कृणिने च कणीबाहो ! विश्वामित्रकृताश्च ये ॥१८ सुमन्तुजैमिनिकृताः शाकनेयास्तथैव च । पुलस्त्यपुलहोद्गीताः पाराशर्यास्तयैव च ॥१६ अगस्त्यगीता मौङ्गल्याः शाण्डिल्यास्तुलहायनाः। बालखिल्यकृता ये च सप्तर्षिरचिताश्च ये ॥२० आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च । प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया।२१ वैश्वानराख्या गीताश्च विभाण्डककृताश्च ये। नारदीयकृता धर्माः कापोताश्च श्रुता मया ॥२२ तथापि पुरवाक्यानि भृगोरङ्गिरसस्तथा । क्रौञ्चमातङ्गगीताश्च सौधहारीतकास्तथा ॥२३ पिङ्गवर्मकृताकान्ता ये च वा वसुपालिताः । उद्दालककृताधर्मा औशनसा स्तथैव हि ॥२४