SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १९२० वृद्धगौतमस्मृतिः। [प्रथमोश्रोतव्यः स तु वा कृष्ण ! तन्मे कथय सुव्रत !। पवित्राः किल ते धर्माः सर्वपापप्रणाशनाः॥४ सर्वधर्मोत्तराः पुण्या भगवन्ननघोत्थिताः । यछु त्वा ब्रह्मणा गोप्नो मन्त्रिणा गुरुतल्पगः ॥५ पाकभेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी। मित्रविश्वासघाती च ब्रह्मणा विष्णुना तथा ॥६ आत्मविक्रयिणो ये च जीवेयुश्च कुकर्मभिः। पापाः शठा नैष्कृतिका व्यभिचारपरास्तथा ॥७ रसभेदकरा ये च ये च नीरप्रदूषकाः ।।८ श्रीविप्रेण कराश्चौरा विप्रा ये च पुरोहिताः । रुक्षपणारुणाः स्निग्धा स्तथा ये परदारकाः ।। ये ते चान्ये च बहवः पञ्च ते तेऽपि किल्विषात् । तानाचक्ष्व सुरश्रेष्ठ ! त्वद्गतोऽस्म्यहमच्युत ! ॥१० वैशम्पायन उवाच । इत्येवऋथितो देवो धर्मपुत्रेण संसदि । वशिष्ठाद्यास्तपोयुक्ता मुनय स्तत्वदर्शिनः ॥११ श्रोतुकामाः परं गुण्यं भक्तिमन्तोहरेः कथाः । तथा भागवताश्चैव ततस्तं पयवारयन् ॥१२ युधिष्ठिर उवाच । गदि जानासि मा भक्तं स्निग्धम्वा भक्तवत्सल !। सवधर्माणि गुह्याणि श्रोतुमिछामि तत्त्वतः॥१३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy