SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अथ *॥ वृद्धगौतमस्मृतिः॥* ......०००...... ॥ श्रीगणेशायनमः ॥ प्रथमोऽध्यायः। अथ केशव युधिष्ठिर सम्वादवर्णनम् । अश्वमेधे पुरावृत्त केशवं केशिसूदनम् । धर्मसंशयकं दृष्टा किमपृच्छत गौतमः॥१ गौतम उवाच। पञ्चमेनापि मेधेन यदा स्नातो युधिष्ठिरः । तदा राजा नमस्कृत्य केशवं वाक्यमब्रवीत् ॥२ युधिष्ठिर उवाच । भगवन् ! वैष्णवा धर्माः किं फलं किं परायणाः । किं धर्ममधिकृत्यासीत् भवतोत्पादिता पुरा । यदि ते न मनो ग्राह्यः प्रियो वा मधुसूदन ! ॥३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy