________________
ध्यायः] पुत्राणां सम्पत्तिविभागवर्णनम्। . १६१०
एकोनत्रिंशत्तमोऽध्यायः।
अथ पुत्राणां सम्पत्तिविभागवर्णनम् । ऊवं पितुः पुत्रा ऋक्थं भजेरनिवृते रजसि मातुर्जीवति चेच्छति सर्व वा पूर्वजस्येतरान् बिभृयात् । पूर्ववद्विभागे तु धर्मवृद्धि विंशतिभागो ज्येष्ठस्य मिथुनमुभयतो दद्युक्तो रथोगोवृषः काणखोरकूटवण्डामध्वमस्यानेकश्वेद विर्धान्यायसी गृहमनोयुक्तं चतुष्पदाञ्चैकैकं यवीयसः समञ्चेतरत् सर्व द्वयशो वा पूर्वजः स्यादेककमितरेषामेककं वा धनरूपं काम्यं पूर्वः पूर्वो लभेत दशतः पशूनां नैकशफः नैकशफानां वृषभोऽधिकोज्येष्ठस्य वृषभषोडशा ज्येष्ठिनेयस्य समंवा ज्येष्टिनेयेन यवीयसां प्रतिमातृ वा स्ववर्गे भाग विशेषः। पितोत्सृजेत् पुत्रिका मनपत्योऽग्नि प्रजापतिब्चेष्टास्मदर्थम पत्यमिति संवाद्याभिसन्धिमात्रात् षुत्रिकेप्येकेषां तत्संशयानोपयेच्छेदभ्रातृकाम् । पिण्डगोत्रऋषिसम्बन्धा ऋक्थं भजेरन् स्त्रीचानपत्यस्य बीजं वा लिप्सेत देवरवत्यन्यतोजातमभागम् । स्त्रीधनं दुहितृणामप्रचानामप्रतिष्ठितानाञ्च भगिनीशुल्क सोदर्याणामध्वं मातुः पूर्वञ्चके । संसृष्टविभागः प्रेतानां ज्येष्ठस्य संसृष्टिनि प्रेते असंसृष्टी ऋक्थभाक् विभक्तजः पित्र्यमेव ।