________________
१९१२ / g
. गौतमस्मृतिः। [पञ्चविंशतितमोसप्तरात्रं वा स्वयं शीर्णान्युपयुञ्जानः फलान्यनतिक्रामन् प्राक्पञ्चनखेभ्यश्चदिनोघृतप्राशनञ्चाक्रोशानृतहिंसासु त्रिरात्रं परमन्तपः सत्यवाक्ये चेद्वारुणीपावमानीभिहोमोविवाह मैथुननिर्मातृसंयोगेष्वदोषमेकेऽनृतं नतु खलु गुर्वर्थेषु यतः सप्त पुरुषानितश्च परतश्च हन्ति मनसापि गुरोरनृतं वदन्नल्पेष्वप्यर्थेष्वन्त्यावसायिनीगमने कृच्छ्राब्दोऽमत्या द्वादशरात्रसक्यागमने त्रिरात्रं त्रिरात्रम् ।
इति गौतमीये धर्मशास्र चतुर्विशतितमोऽध्यायः ।
पञ्चविंशतितमोऽध्यायः।
अथ रहस्य प्रायावतवर्णनम् । रहस्यं प्राश्चित्तमविख्यातदोषस्य चतुचं तरत्समन्दीत्यप्सु जपेदप्रतिप्राचं प्रतिजिघृक्षन् प्रतिगृह्य वाऽभोज्यं बुभुक्षमाणः पृथिवीमावपेत्यन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके स्त्रीषु पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्विस्तृतीयं दिवादिष्वेकभक्तकोजलक्लिलवासा लोमानि नखानि त्वचं मांसं शोणितं मायवस्लिमज्जानमितिहोम आप्मनोमुखे मृत्योरास्ये जुहोमीत्यन्ततः। सर्वेषामेतत् प्रायश्चित्तं भ्रूणहत्यायाः।