SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १६०६ ऽध्यायः] प्रायश्चित्तवर्णनम्। गुरोरनृताभिशंसनं महापातकसमानि अपांक्यानां पाग्दुर्बलाद्गोहन्तब्रह्मोज्भ्यतन्मन्द्रकृदवकीर्णिपतितसावित्रीकषूपपातकं याजनाध्यापनादृत्विगाचार्यों पतनीयसेवायाश्च हेयावन्यत्र हानात् पतति तस्य च प्रतिग्रहीतेत्येके न कर्हिचिन्मातापित्रोरवृत्तियन्तु न भजेरन् ब्राह्मणाभिशंसने दोषस्तावान् द्विरनेनसि दुर्वलहिंसायामपि मोचने शक्तयेत्। अभिक्रुद्ध्यावगोरणं ब्राह्मणस्य वर्षशतमस्वयं निर्घाते सहस्रलोहितदर्शने यावतस्तत्पस्कन्ध पाशून संगृह्णीयात् संगृह्णीयात् ॥ __इतो गौतमीये धर्मशास्त्रे द्वाविंशतितमोऽध्यायः बा त्रयोविंशतितमोध्यायः। अथ प्रायश्चित्तवर्णनम्। प्रायश्चित्तममौ सक्तिब्रह्मध्नखिरवच्छादितस्य लक्ष्यं वा । स्याजन्येशस्त्रभृताम् । खट्टाङ्गकपालपाणिर्वा द्वादशसम्बत्सरान् ब्रह्मचारी भैक्षाय । ग्रामं प्रविशेत् स्वकर्माचक्षाणः पथोपक्रामेत् संदर्शनादार्यस्य स्नानासनाभ्यां विहरन सवनेषदकोपस्पर्शी शुद्धयत् प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य द्रब्यापचये वा व्यवरं प्रति राज्ञो
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy