________________
ऽध्यायः] सवपातकेषु शान्तिवर्णनम्। १९०७
कुण्ठमण्डव्याधितव्यङ्गदरिद्राल्पायुषोऽल्पबुद्धयश्चण्डपण्डशैलूषतस्करपरपुरुषप्रेष्यपरकर्मकराः खल्वाटचक्राङ्गसङ्कीर्णाः क्रूरकर्माणः क्रमशश्चान्त्याश्चोपपद्यन्ते तस्मात् कर्तव्यमेवेह प्रायश्चित्तं विशुद्धैर्लक्षणैर्जायन्ते धर्मस्य धारणादिति धर्मस्य धारणादिति ॥
इति गौतमीये धर्मशास्त्रे विंशतितमोऽध्यायः।
एकविंशतितमोऽध्यायः।
अथ सर्वपातकेषु शान्तिवर्णनम् त्यजेत् पितरं राजघातकं शूद्रयाजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिः सह सम्वसेदन्त्यावसायिन्या वा तस्य विद्यागुरून् योनिसम्बन्धांश्च सन्निपात्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युः पात्रञ्चास्य विपर्यस्येयुः । दासः कर्मकरोवावकरादमेध्यपात्रमानीय दासी घटान् पूरयित्वा दक्षिणामुखः पदा विपर्य्यस्येदमुमनुदकं करोमीति नामग्राहस्तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनिसन्बन्धाश्च वीक्षेरन्नप उपस्पृश्य ग्राम प्रविशन्ति। अत उद्ध्वं तेन सम्भाष्य तिष्ठेदेकरात्रं जपन सावित्रीमज्ञानपूर्व ज्ञानपूर्वञ्चेत्रिरात्रम्