________________
ऽध्यायः)शालीनयायावराणामात्मयाजिनांप्राणाहुतिव्याख्यानम१८३१
यद्यन्तरा वाचं विसृजेत्, भूर्भुवः स्वरोमिति जपित्वा पुनरेव भुञ्जीत ॥६ त्वक्केशनखकीटाखुपुरीषाणि दृष्टा तं देशं पिण्डमुद्धृत्याद्भिरभ्युक्ष्य भस्मावकीर्य पुनरद्भिः प्रोक्ष्य वाचा च प्रशस्तमुपयुञ्जीत ॥७ अथाप्युदाहरन्ति ॥८ आसीनः प्राङ्मुखोऽश्नीयाद्वाग्यतोऽन्नमकुत्सयन् । अस्कन्दयंस्तन्मनाश्च भुक्त्वा चानिमुपस्पृशेदिति ॥ सर्वभक्ष्यापूपकन्दमूलफलमासानि दन्तै वद्यत् ।।१० नातिसुहितोऽमृतापिधानमसीत्युपरिष्टादपः पीत्वाऽऽचान्तो हृदयदेशमभिमृशति ॥११ प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाऽऽप्यायस्वेति ॥१२ पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति ॥१३ अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः। ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुगिति ॥१४ हुतानुमन्त्रणमूर्ध्वहस्तः समाचरेत् ॥१५ श्रद्धायां प्राणेन निविश्यामृतं हुतं पाणमन्नेनाऽऽप्यायस्वेति पञ्च ॥१६ ब्रह्मणि म आत्माऽमृतत्वायेत्यात्मानम् ॥१७ अक्षरेण चाऽऽत्मानं योजयेत् ।।२८ . सर्वक्रतुयाजिनामात्मयाजी विशिष्यते ॥१६ अथाप्युदाहरन्ति ।।२०