________________
ऽध्यायः] आश्रमधर्मनिरूपणवर्णनम्। १८२६
अपविध्य वैदिकानि कर्माण्युभयतः परिच्छिन्ना मध्यम पदं संश्लिष्वामह इति वदन्तः ॥२८ ऐकाश्रम्यं त्वाचार्या अप्रजनत्वादितरेषाम् ।।२६ तत्रोदाहरन्ति ॥३० प्राह्लादिह वै कपिलो नामाऽऽसुर आस स एतान्भेदांश्वकार देवैः स्पर्धमानस्तान्मनीषी नाऽऽद्रियेत ॥३१ अदृष्टत्वात् ।।३२ ये चत्वार इति ॥३३ कर्मवाद ऐष्टिकपाशुकसौमिकदाविहोमाणाम् ॥३४ तदेषाऽभ्यनूच्यते ॥३५ एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते कनीयान् । तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेति ॥३६ स ब्रूयात् ॥३७ येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान्योनियोनौ। नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानं संपराय इति ॥३८ इमे ये नार्वान परश्चरन्ति न ब्राह्मणसो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञाय इति ।।३६ प्रजाभिरग्ने अमृतत्वमश्याम् ४० जायमानो वै ब्राह्मणस्त्रिभिणैर्वा जायते ब्रह्मचर्येणर्षिभ्यो यशेन देवेभ्यः प्रजया पितृभ्य इति ॥४१ एवमृणसंयोगादीन्यसंख्येयानि भवन्ति ॥४२