SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] आश्रमधर्मनिरूपणवर्णनम्। १८२६ अपविध्य वैदिकानि कर्माण्युभयतः परिच्छिन्ना मध्यम पदं संश्लिष्वामह इति वदन्तः ॥२८ ऐकाश्रम्यं त्वाचार्या अप्रजनत्वादितरेषाम् ।।२६ तत्रोदाहरन्ति ॥३० प्राह्लादिह वै कपिलो नामाऽऽसुर आस स एतान्भेदांश्वकार देवैः स्पर्धमानस्तान्मनीषी नाऽऽद्रियेत ॥३१ अदृष्टत्वात् ।।३२ ये चत्वार इति ॥३३ कर्मवाद ऐष्टिकपाशुकसौमिकदाविहोमाणाम् ॥३४ तदेषाऽभ्यनूच्यते ॥३५ एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते कनीयान् । तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेति ॥३६ स ब्रूयात् ॥३७ येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान्योनियोनौ। नावेदविन्मनुते तं बृहन्तम् । सर्वानुभुमात्मानं संपराय इति ॥३८ इमे ये नार्वान परश्चरन्ति न ब्राह्मणसो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञाय इति ।।३६ प्रजाभिरग्ने अमृतत्वमश्याम् ४० जायमानो वै ब्राह्मणस्त्रिभिणैर्वा जायते ब्रह्मचर्येणर्षिभ्यो यशेन देवेभ्यः प्रजया पितृभ्य इति ॥४१ एवमृणसंयोगादीन्यसंख्येयानि भवन्ति ॥४२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy