________________
१८२६ . बौधायनस्मृतिः। [पञ्चमो
ओं मातमहीः स्वधा नमस्तर्पयामि १६४ ओं मातुः पितामहीः स्वधा नमस्तर्पयामि ॥१६५ ओं मातुः प्रपितामहीः स्वधा नमस्तर्पयामि ॥१६६ ओमाचार्यान्स्वधा नमस्तर्पयामि ॥१६७ ओमाचार्यपत्नीः स्वधा नमस्तर्ययामि ॥१६८ ओं गुरून्स्वधा नमस्तर्पयामि ॥१६६ ओं गुरुपत्नीः स्वधा नमस्तर्पयामि ॥२०० ओं सखीन्स्वधा नमस्तर्पयामि ॥२०१ ओं सखिपत्नीः स्वधा नमस्तर्पयामि ॥२०२ ओं ज्ञातीन्स्वधा नमस्तर्पयामि ॥२०३ ओं ज्ञातिपत्नीः स्वधा नमस्तर्पयामि ॥२०४ ओममात्यान्स्वधा नमस्तर्पयामि ।।२०५ ओममात्यपत्नीः स्वधा नमस्तर्पयामि २०६ ओं सर्वान्स्वधा नमस्तर्पयामि ॥२८७ ओं सर्वाः स्वधा नमस्तर्पयामीति ॥२०८ अनुतीर्थमप उत्सिञ्चति २०६ ऊजं वहन्तीरमृतं घृतं पयःकीलालं परिस्रुतम् । स्वधा स्व तर्पयत मे पितॄन् । तृप्यत तृप्यतेति ॥२१० नैकवस्रो नाऽऽर्द्रवासा दैवानि कर्माण्यनुसंचरेत् ॥२११ पितृसंयुक्तानि चेत्येकेषां पितृसंयुक्तानि चेत्येकेषाम् ।।२१२
इति द्वितीयप्रश्ने पञ्चमोऽध्यायः।