________________
ऽध्यायः] ब्रह्मयज्ञानवर्णनम् ।
१८२५ ओमापस्तम्बं सूत्रकारं तर्पयामि ॥१६६ ओं सत्याषाढं हिरण्यकेशिनं तर्पयामि ॥१६७ ओं वाजसनेयिनं याज्ञवल्क्यं तर्पयामि ॥१६८ ओमाश्वलायनं शौनकं तर्पयामि ॥१६६ ओं व्यासं तर्पयामि ॥१७० ओं प्रणवं तर्पयामि ॥१७१ ओं व्याहृतीस्तर्पयामि ॥१७२ ओं सावित्री तर्पयामि ॥१७३ ओं गायत्री तर्पयामि ॥१७४ ओं छन्दांसि तर्पयामि ॥१७५ ओमृग्वेदं तर्पयामि ॥१७६ ओं यजुर्वेदं तर्पयामि १७७ ओं सामवेदं तर्पयामि ॥१७८ ओमथर्वाङ्गिरसं तर्पयामि ॥१८६ ओमितिहासपुराणं तर्पयामि ॥१८० ओं सर्ववेदास्तपं० ॥१८१ ओं सर्वदेवजनांस्तर्पयामि ॥१८२ ओं सर्वभूतानि तर्पयामि ॥१८३ अथ प्राचीनावीती (१) ॥ अथ प्राचीनावीती ॥१८४ ओं पितृन्स्वधा नमस्तर्पयामि ॥१८५ ओं पितामहान्स्वधा नमस्तर्पयामि ॥१८६ ओं प्रपितामहान्स्वधा नमस्तर्पयामि ॥१८७ ओं मातृः स्वधा नमस्तर्पयामि ॥१८८ ओं पितामहीः स्वधा नमस्तर्पयामि ॥१८६ ओं प्रपितामहीः स्वधा नमस्तर्पयामि ॥१६० ओं मातामहान्स्वधा नमस्तर्पयामि ॥१६१ ओं मातुः पितामहान्स्वधा नमस्तर्पयामि ॥१९२ ओं मातुः प्रपितामहान्स्वधा नमस्तर्पयामि १६३