________________
१८२०
बौधायनस्मृतिः। [पञ्चमो उत्तीर्याऽऽचम्याऽऽचान्तः पुनराचामेत् ॥१५ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् ॥१६ यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहेति ॥१७ पवित्र कृत्वाऽद्भिर्जियति आपो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः ॥१८ पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन्प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्री सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ॥१६ अथाऽऽदित्यमुपतिष्ठत उद्वयं तमसस्परि उदु त्यं चित्रं तयक्षुदेवहितं य उदगादिति ॥२० अथाप्युदाहरन्ति ॥२१ प्रणवो व्याहृतयः सावित्री चेत्येते पञ्च ब्रह्मयज्ञाअहरहर्ब्राह्मणं किल्बिषात्पावयन्ति ।।२२ पूतः पञ्चभिब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयति ॥२३
अग्निः प्रजापतिः (१)। ... . अग्निः प्रजापतिः सोमो रुद्रोऽदितिवृहस्पतिः सर्पा
इत्येतानि प्रारद्वाराणि देवतानि सनक्षत्राणि सग्रहाणि