________________
ऽध्यायः] ब्रह्मयज्ञाङ्ग तर्पणवर्णनम् । १८२१
साहोरात्राणि समुहूर्तानि तर्पयामि ॥२४ 'ओं वसंश्च तर्पयामि ॥२५॥२५ ।
ओं पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्रामीइत्येतानि दक्षिणद्वाराणि देवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि सुमुहूर्तानि तर्पयामि ॥२६ ओमादित्यांश्च तर्पयामि ॥२७ ओं वसवो वरुणोज एकपादहिर्बुध्न्यः पूषाऽश्विनौयम इत्येतान्युदग्द्वाराणि देवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥२८ ओं विश्वान्देवास्तर्पयामि ॥२६ ओं साध्यांश्च तर्पयामि ॥३० ओं ब्रह्माणं तर्पयामि ॥३१ ओं प्रजापति तर्पयामि ॥३२ ओं चतुर्मुखं तर्पयामि ॥३३ ओं हिरण्यगर्भ तर्पयामि ॥३४ ओं स्वयंभुवं तर्पयामि॥ ओं ब्रह्मपार्षदास्तर्पयामि ॥३६ ओं परमेष्टिनं तर्पयामि ॥ ओं ब्रह्मपार्षदींश्च तर्पयामि ॥३८ ओमग्नि तर्पयामि ॥३६ ओं वायु तययामि ॥४० ओं वरुणं तर्पयामि ॥४१ ।। ओं सूर्य तर्पयामि ॥४२ ओं चन्द्रमसं तर्पयामि ॥४३ ओं नक्षत्राणि तर्पयामि ॥४४ ओं सद्योजातं तर्पयामि ॥४५ ओं भूः पुरुष तर्पयामि ॥४६ ओं भुवः पुरुषं तर्पयामि ॥४७ ओं स्वः पुरुषं तर्पयामि ॥४८ ओं भूर्भुवःस्वः पुरुष तर्पयामि ओं भूस्तर्पयामि ॥५० ओं भुवस्तर्पयामि ॥५१ ओं स्वस्तर्पयामि ॥५२ ओं महस्तर्पयामि ॥५३