________________
[चतुर्थो
१८१८
बौधायनस्मृतिः। अपि चात्र प्रजापतिगीतौ श्लोकौ भवतः- ॥१८ अनागतां तु ये पूर्वामनतीता तु पश्चिमाम् । संभ्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥१६ सायं प्रातः सदा संध्यां ये विप्रा नो उपासते। काम तान्धामिको राजा शूद्रकर्मसु योजयेदिति ॥२० तत्र सायमतिक्रमे रात्र्युपवासः ॥२१ प्रावरतिक्रमेऽहरुपवासः ॥२२ सानासनफलमवाप्नोति ॥२३ अथाप्युदाहरन्ति- २४ यदुपस्वकृतं पापं पद्भ्यां वा यत्कृतं भवेत् । बहुभ्यां मनसा वाऽपि वाचा वा यत्कृतं भवेत् ॥२५ सायं संध्यामुपस्थाय तेन तस्मात्प्रमुच्यते ॥२६ रात्र्या चापि संधीयते न चैनं वरुणो गृह्णाति ॥२७ एवमेव प्रातरूपस्वाय रात्रिकृतात्पापात्पुमच्तते ॥२८ अह्रा चापि संधीयते मित्रश्चैनं गोपायत्यादित्यश्चैनं स्वर्ग लोकमुन्नयति ॥२६ स एवमेवाहरहरहोरात्रयोः संधिपतिष्ठमानो ब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः शास्त्रमनुवर्तमानो ब्रह्मलोकमभिजयतीति विज्ञायते ब्रह्मलोकमभिजयतीति विज्ञायते ॥३०
.. इति द्वितीयपूश्ने चतुर्थोऽध्यायः।