SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ [चतुर्थों १८१६ बौधायनस्मृतिः। ऋषिविद्वनृपवरमातुलश्वशुरविजः। एतेाः शास्त्रविहिताः स्मृताः कालविभागशः॥६३ ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरविजौ । मातुलश्वशुरौ पूज्यौ संवत्सरगतागताविति ॥६४ अग्न्यगारे गवां मध्ये ब्राह्मणानां च संनिधौ । स्वाध्याये भोजने चैव दक्षिणं बाहुमुद्धरेत् ॥६५ उत्तरं वासः कर्तव्यं पञ्चस्वेतेषु कर्मसु । स्वाध्यायोत्सर्गदानेषु भोजनाचमनयोस्तथा ॥६६ हवनं भोजनं दानमुपहारः प्रतिग्रहः । बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥६७ अन्ने श्रिताति भूतानि अन्नं प्राणमिति श्रुतिः । तस्मादन्नं प्रदातव्यमन्नं हि परमं हविः॥६८ हुतेन शाम्यते पोपं हुतमन्नेन शाम्यति । अन्नं दक्षिणया शान्तिमुपयातीति नः श्रुतिरिति ॥६६ इति द्वितीयप्रश्ने तृतीयोऽध्यायः। अथ द्वितीयप्रश्ने चतुर्थोऽध्यायः। अथ सन्ध्योपासनविधिवर्णनम् । अथातः संध्योपासनविधि व्याख्यास्यामः ॥१ तीर्थ गत्वाऽप्रयतोऽभिषिक्तः प्रयतो वाऽनभिषिक्त:
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy