________________
ऽध्यायः] स्नातकव्रतवर्णनम् ।
१८१५ अस्मास्थिरोमतुषकपालावस्थानानि नाधितिष्ठेत् ॥४३ गां धयन्ती परस्मै न प्रब्रूयात् ॥४४ नाधेनुमधेनुरिति ब्रूयात् ॥४५ यदि ब्रूयाद्धेनुभव्येत्येव ब्रूयात् ॥४६ शुक्ता रुक्षाः परुषा वाचो न ब्रूयात् ॥४७ नैकोऽध्वानं ब्रजेत् ॥४८ न पतितैन स्त्रिया न शूद्रेण ||४६ न प्रतिसायं व्रजेत् ॥५० न नमः स्नायात् ॥५१ न नक्तं स्नायात् ॥५२ न नदी बाहुकस्तरेत् ॥५३ न कूपमवेक्षेत ॥५४ न गसमवेक्षेत ॥५५ न तत्रोपविशेषत एनमन्य उत्थापयेत् ॥५६ पन्था देयो ब्राह्मणाय गवे राज्ञे ह्यचक्षुषे । वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥५७ प्रभूतधोदकयवससमित्कुशमाल्योपनिष्क्रमणमान्यजनाकुलमनलससमृद्धमार्यनभूयिष्ठमदस्युप्रवेश्यं प्राममावसितुं यतेत धार्मिकः ॥५८ उदपानोदके ग्रामेब्राह्मणो वृषलीपतिः । उषित्वा द्वादश समाः शूद्रसाधर्म्यमृच्छति ॥५६ पुररेणुकुण्ठितशरीरस्तत्परिपूर्णनेत्रवदनश्च । नगरे वसन्सुनियतात्मा सिद्धिमवाप्स्यतीति न तदस्ति ॥६० रथाश्वगजधान्यानां गवां चैव रजः शुभम् । अप्रशस्तं समूहन्याः श्वाजाविखरवाससाम् ॥६१ पूज्यान्यूजयेत् ॥६२