________________
१८१४ .. बौधायनस्मृतिः। [तृतीयो
हुतामिहोत्रः कृतवैश्वदेवः पूज्यातिथीन्भृत्यजनावशिष्टम् । तुष्टःशुचिःश्रद्दधदत्ति यो मां तस्यामृतं स्यां स च मां भुनक्ति ॥२३ सुब्राह्मणश्रोत्रियवेदपारगेभ्यो गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्वेदि भिक्षमाणेषु कृतान्नमितरेषु ॥२४ सुप्रक्षालितपादपाणिराचान्तः शुचौ संवृते देशेऽन्नमुपहृतमुपसंगृह्य कामक्रोधद्रोहलोभमोहानपहत्य सर्वाभिरङ्गुलीभिः शब्दमकुर्वन्प्राश्नीयात् ।।२५ न पिण्डशेष पात्र्यामुत्सृजेत् ॥२६ न पिण्डशेष पाण्यामुत्सृजेत् ।।२७ मांसमत्स्यतिलसंसृष्टप्राशनेऽप उपस्पृश्याग्निमभिमृशेत् ।।२८
अस्तमिते च स्नानम् ।।२९ · · पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥३०
नोत्सङ्गेऽन्नं भक्षयेत् ॥३१ आसन्ध्यां न भुञ्जीत ॥३२ वैणवं दण्डं धारयेत् ॥३३ रुक्मकुण्डले च ॥३४ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥३५ न बहिर्मालां धारयेत् ॥३६ सूर्यमुदयास्तमये न निरीक्षेत ॥ नेन्द्रधनुरिति परस्मै ब्रूयात् ॥३८ यदि ब्रूयान्मणिधनुरित्येव ब्रूयात् ।।३६ पुरद्वारीन्द्रकीलपरिधावन्तरेण नातीयात् ॥४० प्लेक्योरन्तरेण न गच्छेत् ॥४१ वत्सतान्त च नोपरि गच्छेत् ॥४२