________________
ऽध्यायः स्नातकव्रतवर्णनम् । १८१३
निरुद्धासु न कुर्वीरनंशभाक्तत्र सेतुकृत् ।
तस्मात्परकृतान्सेतून्कूपांश्च परिवर्जयेदिति ॥७ अथाप्युदाहरन्ति ।।८ . उद्धृत्य वाऽपि त्रीन्पिण्डान्कुर्यादापत्सु नो सदा । निरुद्धासु तु मृत्पिण्डान्कूपात्रीनब्घटस्तथेति ॥8 बहुप्रतिग्राह्यस्याप्रतिग्राह्यस्य वा प्रतिगृह्यायाज्यं वा याजयित्वाऽनाश्यानस्य वाऽनमशित्वा तरत्समन्दीयं जपेदिति ॥१० अथाप्युदाहरन्ति ॥११ गुरुसंकरिणश्चैव शिष्यसंकरिणश्च ये।
आहारमन्त्रसंकीर्णा दीर्घ तम उपासत इति ॥१२ अथ स्नातकव्रतानि ॥१३ सायं प्रातर्यदशनीयं स्यात्तेनान्नेन वैश्वदेवं बलिमुपहृत्य ब्राह्मणक्षत्रियविशूद्रानभ्यागतान्यथाशक्ति पूजयेत् ॥१४ यदि बहूनां न शक्नुयादेकस्मै गुणवते दद्यात् ॥१५ यो वा प्रथममुपगतः स्यात्॥१६ शूद्रश्चेदागतस्तं कर्मणि नियुञ्यात् ॥१७ श्रोत्रियाय वाऽयं दद्यात् ॥१८ ये नित्या भाक्तिकाः स्युस्तेषामनुपरोधेन संविभागो विहितः॥ न त्वेव कदाचिददत्त्वा भुञ्जीत ॥२० अथाप्यत्रान्नगीतौ श्लोकावुदाहरन्ति ॥२१ यो मामदत्त्वा पितृदेवताभ्यो भृत्यातिथीनां च सुहृज्जनस्य । संपन्नमश्नन्विषमत्ति मोहान्तमम्यहं तस्य च मृत्युरस्मि ॥२२