SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ १८१२ बौधायनस्मृतिः । [ तृतीयो नयोः पशुश्चातुर्मास्यान्यृतुमुखे षड्ढोता वसन्ते ज्योतिष्टोम इत्येवं क्षेमपापणम् ॥८५ अथाप्युदाहरन्ति ॥८६ न दिवा स्वप्नशीलेन न च सर्वान्नभोजिना । कामं शक्यं नभो गन्तुमारूढपतितेन वा ॥८७ दैन्यं शाठ्यं जह्मच च वर्जयेत् ॥८८ अथाप्यत्रोशनसश्च वृषपर्वणश्च दुहित्रोः संवादे गाथामुदाहरन्ति ॥८६ स्तुवतो दुहिता त्वं वै याचतः प्रतिगृहतः । अथाहं स्तूयमानस्य ददतोऽप्रतिगृह्णतो ददतोऽप्रतिगृह्णत, इति इति द्वितीयप्रश्ने द्वितीयोऽध्यायः । अथ द्वितीयप्रश्ने तृतीयोऽध्यायः । अथ देवादितर्पणविधिवर्णनम् । देवतास्तर्पयित्वा पितृतर्पणम् ॥२ तपस्यवगाहनम् ।।१ अनुतीर्थमप उत्सिञ्चति ॥ ३ ऊर्जे वहन्तीरिति ॥४ अथाप्युदाहरन्ति ॥५ स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । प्रातरुत्थाय कुर्वीरन्देवर्षिपितृतर्पणम् ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy