SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] अगम्यस्त्रीणामभिधानवर्णनम् । सखिवघूरित्यगम्याः ॥७१ अगम्यानां गमने कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति प्रायश्चित्तिः ॥७२ एतेन चण्डालीव्यवायो व्याख्यातः ॥७३ अथाप्युदाहरन्ति ॥ ७४ चण्डालीं ब्राह्मणो गत्वा भुक्त्वा च प्रतिगृह्य च । अज्ञानात्पतितो विप्रो ज्ञानात्तु समतां व्रजेत् ॥७५ पितुर्गुरोर्नरेन्द्रस्य भार्या गत्वा प्रमादतः । गुरुतल्पी भवेत्तेन पूर्वोक्तस्तस्य निश्चयः, इति ॥७६ अध्यापनयाजनप्रतिग्रहैरशक्तः । ११४ १८११ क्षत्त्रधर्मेण जीवेत्प्रत्यनन्तरत्वात् ॥७७ नेति गौतमोऽत्युप्रो हि क्षत्त्रधर्मो ब्राह्मणस्य ॥७८ अथाप्युदाहरन्ति ॥७६ गवार्थे ब्राह्मणार्थे वा वर्णानां वाऽपि संकरे । गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यपेक्षया ॥८० वैश्यवृत्तिरनुष्ठेया प्रत्यनन्तरत्वात् ॥८१ प्राक्प्रातराशात्कर्षी स्यात् ॥८२ अस्यूतनासिकाभ्यां समुष्काभ्यामतुदन्नारया मुहुर्मुहुरभ्युच्छन्दयन् ॥८३ भार्यादिरग्निस्तस्मिन्कर्मकरणं प्रागग्न्याधेयात् ॥८४ अग्न्याधेयप्रभृत्यथेमान्यजस्राणि भवन्ति यथैतदग्न्याधेयमग्निहोत्र' दर्शपूर्णमासावाप्रयणमुद्गयनदक्षिणाय
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy