________________
१८१० . बौधायनस्मृतिः। द्वितीयो
व्यतिक्रमे तु कृच्छः॥५५ शूद्रे चान्द्रायणं चरेत् ॥५६ वेश्यादिषु प्रतिलोमं कृच्छातिकृच्छ्रादीश्वरेत् ५७ पुंसां ब्राह्मणादीनां संवत्सरं ब्रह्मचर्यम् ।।५८ शूद्रं कटामिना दहेत् ॥५६ अथाप्युदाहरन्ति ॥६० अब्राह्मणस्य शारीरो दण्डः संग्रहणे भवेत् । सर्वेषामेव वर्णानां दारा रक्ष्यतमा धनात् ॥६१ न तु चारणदारेषु न रङ्गावतरे वधः। संसर्जयन्ति तान्येताग्निगुप्तांश्वालयन्त्यपि ॥६२ त्रियः पवित्रमतुलं नैता दुष्यन्ति कहिचित् । मासि मासि रजो ह्यासां दुरितान्यपकर्षति ।।६३ सोमः शौचं ददत्ता(दौ तासां गन्धर्व शिक्षितां गिरम्। अग्निश्च सर्वभक्षत्वं तस्मानिष्कल्मषाः खियः॥६४ अप्रजा दशमे वर्षे स्त्रीप्रजा द्वादशे त्यजेत् । मृतप्रजा पञ्चदशे सद्यस्त्वप्रियवादिनीम् ॥६५ संवत्सरं प्रेतपत्नी मधुमासमद्यलवणानि वर्जयेधःशयीत ६६ षण्मासानिति मौद्गल्यः॥६७ अत ऊध्वं गुरुभिरनुमता देवराज्जनयेत्पुत्रमपुत्रा ।।६८ अथाप्युदाहरन्ति ॥६६ वशाचोत्पन्नपुत्रा च नीरजस्का गतप्रजा | नाकामा संनियोज्या स्यात्फलं यस्यां न विद्यत, इति ॥७० मातुलपितृष्वसा भगिनी भागिनेयी स्नुषा मातुलानी