SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ १८०६ बौधायनस्मृतिः। [द्वितीयोत्र्यहं प्रातस्तथा सायमयाचितं पराक इति कृच्छः ॥६१ प्रातः सायमयाचितं पराक इति त्रयश्चतूरात्राः स एष स्त्रीबालवृद्धानां कृच्छ्रः॥१२ यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोऽतिकृच्छ्रः ॥६३ अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥६४ कुच्छ्रे त्रिषवणमुदकोपस्पर्शनम् ॥६५ अधः शयनम् ॥६६ । एकवत्रता ॥६७ केशश्मश्रुलोमनखवापनम् ।।६८ एतदेव स्रियाः केशवपनवर्जम् ॥88 इति द्वितीयप्रश्ने प्रथमोऽध्यायः। अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः। अथ दायविभागवर्णनम्। नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलानवर्जी। तौ च गच्छन्विधिवञ्च जुलन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥१ मनुः पुत्रेभ्यो दायं व्यभजदिति श्रुतिः॥२ . समशः सर्वेषामविशेषात् ॥३ वरं वा रूपमुद्धरेज्येष्ठः ॥४ तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः॥५ दशानां वैकमुद्धरेज्येष्ठः ॥६ सममितरे विभजेरन् ॥७ पितुरनुमत्या दायविभागः सति पितरि ॥८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy