SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] उपपातकवर्णनं, तिलविक्रयेनिषेधवर्णनश्च। १८०५ आतच्य मन्थति न तच्छिष्टा धर्मकृत्येषूपयोजयन्ति ॥७१ एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते ॥७२ अशुचिशुक्लोत्पन्नानां तेषामिच्छतां प्रायश्चितिः॥७३ पतनीयानां तृतीयोंशः स्त्रीणामंशस्तृतीयः ।।७४ अथाप्युदाहरन्ति ॥७५ . भोजनाभ्यञ्जनाहानाद्यदन्यत्कुरुते तिलैः । श्वविष्ठायां कृमिभूत्वा पितृभिः सह मज्जतीति ॥७६ पितृन्वा एष विक्रीणीते ॥७७ यस्तिलान्विक्रीणीते प्राणान्वा एष विक्रीणीते यस्तण्डुलान्विक्रोणीते ॥७८ सुकृतांशान्वा एष विकीणीते यः पणमानो दुहितरंददाति ॥७६ तृणकाष्ठमविकृतं विक्रयम् ॥८० अथाप्युदाहरन्ति ॥८१ पशवश्चैकतोदन्ता अश्मा च लवणोद्धृतः । एतद्ब्राह्मण ते पण्यं तन्तुश्चारजनीकृत, इति ॥८२ पातकवज वा बभ्रु पिङ्गलां गां रोमशां सर्पिषाऽवसिच्य कृष्णस्तिलैरवकीर्यानूचानाय दद्यात् ॥८३ कूष्माण्डर्वा द्वादशाहम् ।।८४ ... यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत, इति ।।८५. पातकाभिशंसने कृच्छ्रः॥८६ तदब्दोऽभिशंसितुः॥८७ संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनादिति ।।८८ अमेध्यप्राशने प्रायश्चित्तिनॆष्पुरीष्यं तत्सप्तरात्रेणावाप्यते ।। अपः पयो घृतं पराक इति प्रतिव्यहमुष्णानि स तप्तकृच्छ्रः ।।६०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy