________________
१८०४
बौधायनस्मृतिः। [प्रथमोयदेकरात्रेण करोति पापं कृष्णं वर्ण ब्राह्मणः सेवमानः। चतुर्यकाल उदकाभ्यवायी त्रिभिर्वरैतदपहन्ति पापम्, इति ॥५६ अथोपपातकानि-॥६० , अगम्यागमनं गुर्वीसखी गुरुसखीमपपात्रां पतितां च गत्वा भेषजकरणं ग्रामयाजनं रङ्गोपजीवनं नाट्याचार्यता... गोमहिषीरक्षणं यच्चान्यदप्येवं युक्तं कन्यादूषणमिति ॥६१ तेषां तु निर्वेशः पतितवृत्चिद्वौं संवतारौ ॥६२ अथाशुचिकराणि-॥६३ धूतमभिचारोऽनाहिताग्नेरुन्छवृत्तिता समावृत्तस्य भैक्षचर्या तस्य चैव गुरुकुले वास ऊर्ध्व चतुर्यों मासेभ्यस्तस्य चाध्यापनं नक्षत्रनिर्देशश्चेति ॥६४ तेषां तु निवेशो द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश षडहान्द्वादश ज्यहान्द्वादशाहं षडहं व्यहमहोरात्रमेकाहमिति यथा कर्माभ्यासः॥६५ अथ पतिताः॥६६ समवसाय धांश्चरेयुरितरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः पुत्रान्सनिष्पाद्य ब्रूयुर्विप्रव्रजतास्मभ्य एवमार्यान्संप्रतिपत्स्यथेति ॥६७ अथापि न सेन्द्रियः पतति ॥६८ तदेतेन वेदितव्यमङ्गहीनो हि साङ्गं जनयेत् ॥६६ मिथ्येतदिति हारीतः॥७० दधिधानीसधर्माः स्त्रियः स्युयों हि दधिधान्यामप्रयतं पय